flikar

Tuesday, October 27, 2015

Sri Damodarastakam (Srila Gurumaharaj) (short)

   

(1) 
namāmīśvaraḿ sac-cid-ānanda-rūpaḿ
lasat-kuṇḍalaḿ gokule bhrājamanam
yaśodā-bhiyolūkhalād dhāvamānaḿ
parāmṛṣṭam atyantato drutya gopyā

(2)
rudantaḿ muhur netra-yugmaḿ mṛjantam
karāmbhoja-yugmena sātańka-netram
muhuḥ śvāsa-kampa-trirekhāńka-kaṇṭha-
sthita-graivaḿ dāmodaraḿ bhakti-baddham

(3)
itīdṛk sva-līlābhir ānanda-kuṇḍe
sva-ghoṣaḿ nimajjantam ākhyāpayantam
tadīyeṣita-jñeṣu bhaktair jitatvaḿ
punaḥ prematas taḿ śatāvṛtti vande

(4)
varaḿ deva mokṣaḿ na mokṣāvadhiḿ vā
na canyaḿ vṛṇe ‘haḿ vareṣād apīha
idaḿ te vapur nātha gopāla-bālaḿ
sadā me manasy āvirāstāḿ kim anyaiḥ

(5)
idaḿ te mukhāmbhojam atyanta-nīlair
vṛtaḿ kuntalaiḥ snigdha-raktaiś ca gopyā
muhuś cumbitaḿ bimba-raktādharaḿ me
manasy āvirāstām alaḿ lakṣa-lābhaiḥ

(6)
namo deva dāmodarānanta viṣṇo
prasīda prabho duḥkha-jālābdhi-magnam
kṛpā-dṛṣṭi-vṛṣṭyāti-dīnaḿ batānu
gṛhāṇeṣa mām ajñam edhy akṣi-dṛśyaḥ

(7)
kuverātmajau baddha-mūrtyaiva yadvat
tvayā mocitau bhakti-bhājau kṛtau ca
tathā prema-bhaktiḿ svakāḿ me prayaccha
na mokṣe graho me ‘sti dāmodareha

(8)
namas te ‘stu dāmne sphurad-dīpti-dhāmne
tvadīyodarāyātha viśvasya dhāmne
namo rādhikāyai tvadīya-priyāyai
namo ‘nanta-līlāya devāya tubhyam




No comments:

Post a Comment